MANIFESTATION OF RUDRAS
Translation: J. L. Shastri
Artist (comics): E. Osintseva
॥ श्री शिवमहापुराणम् ॥
॥ वायवीयसंहिता । पूर्वखण्ड । चतुर्दशोऽध्यायः ॥
॥ रुद्राविर्भाववर्णनं ॥
«Śrī Śiva-Mahāpurāṇa»,
«Vāyavīya-saṃhitā», Khaṇḍa I, Chapter XIV
वायुरुवाच
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ।
यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ १ ॥
vāyuruvāca
pratikalpaṃ pravakṣyāmi rudrāvirbhāva kāraṇam
yato`vicchinna santānā brahmasṛṣṭiḥ pravartate
Vāyu said:
I shall explain the reasons for the manifestation of Rudra in every Kalpa whereby the broken series of Brahmā’s creation is resumed. || 1 ||
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ।
अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ २ ॥
kalpe kalpe prajāḥ sṛṣṭvā brahmā brahmāṅḍa saṃbhavaḥ
avṛddhi hetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ
After creating the subjects in every Kalpa, Brahmā born of the cosmic egg felt excessively distressed. He was deluded. || 2 ||
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ।
तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ३ ॥
निर्दिष्टः पममेशेन महेशो नीललोहितः ।
पुत्रो भूत्वाऽनुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुजः ॥ ४ ॥
tasya duḥkha praśāṅtyarthaṃ prajānāṃ ca vivṛddhaye
tattat kalpeṣu kālātmā rudro rudragaṇādhipaḥ
nirdiṣṭaḥ parameśena maheśo nīlalohitaḥ
putro bhūtvā`nugṛhṇāti brahmāṇaṃ brahmaṇo`nujaḥ
In order to pacify his misery and to multiply his subjects, in the various Kalpas, Rudra, Brahma’s younger brother, becomes the son of Brahma and blesses him. || 3 - 4 ||
स एव भगवानीशस्तेजोराशिरनामयः ।
अनादिनिधनोधाता भूतसंकोचको विभुः ॥ ५ ॥
sa eva bhagavānīśas tejorāśir anāmayaḥ
anādi nidhano dhātā bhūta saṅkocako vibhuḥ
He alone is lord Īśa, a mass of splendour, free from ailment, devoid of beginning and end, the creator and the lord making all living beings shrink. || 5 ||
परमैश्वर्यसंयुक्तः परमेश्वरभावितः ।
तच्छक्त्याधिष्ठितः शश्वत्तच्चिह्नैरपि चिह्नितः ॥ ६ ॥
paramaiśvarya saṃyuktaḥ parameśvara bhāvitaḥ
tacchaktyādhiṣṭhitaḥ śaśvattaccihnairapi cihnitaḥ
Endowed with lordly qualities, he is purified by Parameśvara. He is presided over by his Śakti and marked by his symbols. || 6 ||
तन्नामनामा तद्रूपस्तत्कार्यकरणक्षमः ।
तत्तुल्यव्यवहारश्च तदाज्ञापरिपालकः ॥ ७ ॥
tannāmanāmā tadrūpas tatkārya karaṇa kṣamaḥ
tattulya vyavahāraś ca tadājñāparipālakaḥ
He has the same name, the same form; he can perform his task; he has same function as he maintains and abides by his commands. || 7 ||
सहस्रादित्यसंकाशश्चन्द्रावयवभूषणः ।
भुजंगहारकेयूरवलयो मुंजमेखलः ॥ ८ ॥
sahasrāditya saṅkāśaś candrāvayava bhūṣaṇaḥ
bhujaṅga hāra keyūra valayo muñja mekhalaḥ
He resembles a thousand suns, he is bedecked in crescent moon. Serpents constitute his necklaces, shoulderlets and bangles. || 8 ||
जलंधरविरिंचेन्द्रकपालशकलोज्ज्वलः ।
गङ्गातुंगतरंगार्धपिंगलाननमूर्धजः ॥ ९ ॥
jalaṅdhara viriṅcendra kapāla śakalojjvalaḥ
gaṅgā tuṅga taraṅgārdra piṅgalānanam ūrddhajaḥ
He is brilliant holding the skulls of asura Jalandhara, Brahmā, and Indra, his tawny hair, moustache and beard are drenched in the urging waves of Gaṅgā. || 9 ||
भग्नदंष्ट्रांकुराक्रान्तप्रान्तकान्तधराधरः ।
सव्यश्रवणपार्श्वांतमंडलीकृतकुण्डलः ॥ १० ॥
bhagna daṃṣtṛāṅkurākrānta prānta kānta dharādharaḥ
savya śravaṇa pārśvāṅta maṅḍalī kṛta kuṇḍalaḥ
His lips shine with the tips being hit by the sharp-pointed curved fangs; his ear-rings make a halo around his left ear. || 10 ||
महावृषभनिर्याणो महाजलदनिःस्वनः ।
महानलसमप्रख्यो महाबलपराक्रमः ॥ ११ ॥
mahā vṛṣabha niryāṇo mahā jalada niḥsvanaḥ
mahānala sama prakhyo mahābala parākramaḥ
He is seated on a great bull; his voice sounds like thunder. He is lustrous like fire, his strength and exploits are great. || 11 ||
एवं घोरमहारूपो ब्रह्मपुत्रीं महेश्वरः ।
विज्ञानं ब्रह्मणे दत्त्वा सर्गे सहकरोति च ॥ १२ ॥
evaṃ ghora mahārūpo brahmaputro maheśvaraḥ
vijñānaṃ brahmaṇe dattvā sargaṃ saha karoti ca
He whose features are hideous in this manner and who is born as the son of Brahmā bestows wisdom on him and co-operates with him in the activity of creation. || 12 ||
तस्माद्रुद्रप्रसादेन प्रतिकल्पं प्रजापतेः ।
प्रवाहरूपतो नित्या प्रजासृष्टिः प्रवर्तते ॥ १३ ॥
tasmād rudra prasādena pratikalpaṁ prajāpateḥ
pravāha rūpato nityā prajā sṛṣṭiḥ pravartate
It is due to his grace that the creation in every Kalpa functions as a perpetual series. || 13 ||
कदाचित्प्रार्थितः स्रष्टुं ब्रह्मणा नीललोहितः ।
स्वात्मना सदृशान् सर्वान् ससर्ज मनसा विभुः ॥ १४ ॥
kadācit prārthitaḥ sraṣṭuṃ brahmaṇā nilalohitaḥ
svātmanā sadṛśān sarvān sasarja manasā vibhuḥ
Once, when requested by Brahmā to create, he mentally created all beings exactly like himself. || 14 ||
कपर्दिनो निरातंकान्नीलग्रीवांस्त्रिलोचनान् ।
जरामरणनिर्मुक्तान् दीप्तशूलवरायुधान् ॥ १५ ॥
kapardino nirātaṅkān nīlagrīvāṃ strilocanān
jarā maraṇa nirmuktān dīptaśūla varāyudhān
All of them had matted hair; they were free from fear and distress, had blue necks and three eyes, were free from decaying age and death; they had shining tridents as their excellent weapons. || 15 ||
तैस्तु संच्छादितं सर्वं चतुर्दशविधं जगत् ।
तान्दृष्टा विविधान्रुद्रान् रुद्रमाह पितामहः ॥ १६ ॥
taistu saṅchāditaṃ sarvaṃ caturdaśa vidhaṃ jagat
tān dṛṣtvā vividhān rudrān rudram āha pitāmahaḥ
The fourteen worlds of the universe were filled up by them. On seeing these various Rudras, Brahmā spoke to Śiva. || 16 ||
नमस्ते देवदेवेश मास्राक्षीरीदृशीः प्रजाः ।
अन्याः सृज त्वं भद्रं ते प्रजा मृत्युसमन्विताः ॥ १७ ॥
namaste deva deveśa mā srākṣīr īdṛśīḥ prajāḥ
anyāḥ sṛja tvaṃ bhadraṃ te prajā mṛtyu samanvitāḥ
“Obeisance to you, O lord of gods, do not create such subjects. Welfare to you. Create other subjects that may be endowed with death.” || 17 ||
इत्युक्तः प्रहसन्प्राह ब्रह्माणं परमेश्वरः ।
नास्ति मे तादृशस्सर्गस्सृज त्वमशुभाः प्रजाः ॥ १८ ॥
ityuktaḥ prahasan prāha brahmāṇaṃ parameśvaraḥ
nāsti me tādṛśaḥ sargaḥ sṛja tvam aśubhāḥ prajāḥ
When told thus, the lord replied to Brahmā, “Such a creation is not my task. You alone create inauspicious beings. || 18 ||
ये त्विमे मनसा सृष्टा महात्मानो महाबलाः ।
चरिष्यंति मया सार्धं सर्व एव हि याज्ञिकाः ॥ १९ ॥
ye tvime manasā sṛṣtā mahātmāno mahābalāḥ
cariṣyanti mayā sārddhaṃ sarva eva hi yājñikāḥ
The noble beings of great strength created by me mentally will walk about in my company. They will regulate the sacrifices.” || 19 ||
इत्युक्त्वा विश्वकर्माणं विश्वभूतेश्वरो हरः ।
सह रुद्रैः प्रजासर्गान्निवृत्तात्मा व्यतिष्ठत ॥ २० ॥
ityuktvā viśvakarmāṇaṃ viśvabhūteśvaro haraḥ
saha rudraiḥ prajā sargān nivṛttātmā`dhyatiṣṭhata
After saying thus to the creator, Śiva the lord of living beings desisted from creation and remained in the company of Rudras. || 20 ||
ततः प्रभृति देवोऽसौ न प्रसूते प्रजाः शुभाः ।
ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ २१ ॥
tataḥ prabhṛti devo`sau na prasūte prajāḥ śubhāḥ
ūrdhvaretāḥ sthitaḥ sthāṇur yāvadābhūta samplavam
From that time onwards the lord does not procreate auspicious beings. He stands in Yogic trance till the dissolution of the universe. || 21 ||
इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे
रुद्राविर्भाववर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥
I

II

III

IV

V

VI

© shivaloka.info, 2017