
MANIFESTATION OF RUDRAS
Translation: J. L. Shastri
Artist (comics): E. Osintseva
॥ श्री शिवमहापुराणम् ॥
॥ वायवीयसंहिता । पूर्वखण्ड । चतुर्दशोऽध्यायः ॥
॥ रुद्राविर्भाववर्णनं ॥
«Śrī Śiva-Mahāpurāṇa»,
«Vāyavīya-saṃhitā», Khaṇḍa I, Chapter XIV
वायुरुवाच
प्रतिकल्पं प्रवक्ष्यामि रुद्राविर्भावकारणम् ।
यतो विच्छिन्नसंताना ब्रह्मसृष्टिः प्रवर्तते ॥ १ ॥
vāyuruvāca
pratikalpaṃ pravakṣyāmi rudrāvirbhāva kāraṇam
yato`vicchinna santānā brahmasṛṣṭiḥ pravartate
Vāyu said:
I shall explain the reasons for the manifestation of Rudra in every Kalpa whereby the broken series of Brahmā’s creation is resumed. || 1 ||
कल्पेकल्पे प्रजाः सृष्ट्वा ब्रह्मा ब्रह्मांडसंभवः ।
अवृद्धिहेतोर्भूतानां मुमोह भृशदुःखितः ॥ २ ॥
kalpe kalpe prajāḥ sṛṣṭvā brahmā brahmāṅḍa saṃbhavaḥ
avṛddhi hetorbhūtānāṃ mumoha bhṛśaduḥkhitaḥ
After creating the subjects in every Kalpa, Brahmā born of the cosmic egg felt excessively distressed. He was deluded. || 2 ||
तस्य दुःखप्रशांत्यर्थं प्रजानां च विवृद्धये ।
तत्तत्कल्पेषु कालात्मा रुद्रो रुद्रगणाधिपः ॥ ३ ॥
निर्दिष्टः पममेशेन महेशो नीललोहितः ।
पुत्रो भूत्वाऽनुगृह्णाति ब्रह्माणं ब्रह्मणोऽनुजः ॥ ४ ॥
tasya duḥkha praśāṅtyarthaṃ prajānāṃ ca vivṛddhaye
tattat kalpeṣu kālātmā rudro rudragaṇādhipaḥ
nirdiṣṭaḥ parameśena maheśo nīlalohitaḥ
putro bhūtvā`nugṛhṇāti brahmāṇaṃ brahmaṇo`nujaḥ
In order to pacify his misery and to multiply his subjects, in the various Kalpas, Rudra, Brahma’s younger brother, becomes the son of Brahma and blesses him. || 3 - 4 ||